POSTED BY HDFASHION / February 22TH 2024

ब्रिटिश एक्स्ट्रावागान्जा: बर्बेरी शरद-शीतकालीन २०२४

बरबेरी इत्यस्य कृते स्वस्य तृतीयसङ्ग्रहस्य कृते डैनियल ली इत्यनेन क्विन्टेस्सेन्शियल ब्रिटिश कोड्स् तथा टौपेस् इत्येतयोः अन्वेषणं निरन्तरं कृतम्

आगामिः शरदऋतुः कृते डैनियल ली अस्माकं कृते फ्रिन्जयुक्तानां आरामदायकानां बुनाईनां अलमारी सज्जीकृतवान्, दीर्घकालं यावत् प्रायः तलचर्मं, किल्ट्, प्लीटेड् स्कर्ट्स् च (अवश्यं चेक्ड् इन्साइड्स् इत्यनेन सह), शीतलतम-वी-नेक् इत्यनेन सह सङ्गतम् स्वेटर । एकः महान् स्टाइलिंग् युक्तिः, ली इत्यस्य केचन मॉडल्-जनाः शिरसि चेक्ड् स्कार्फं धारयन्ति स्म, तथा च ब्रिटिश-फुटबॉल-प्रेमिणः इव दृश्यन्ते स्म । पश्चात् मञ्चपृष्ठे ली इत्यनेन उक्तं यत् एतत् स्वर्गीयायाः राज्ञ्याः एलिजाबेथद्वितीयस्य अपि इशारा अस्ति, या प्रसिद्धतया स्कॉटलैण्ड्देशस्य स्वस्य प्रिये बालमोरल्-दुर्गे स्वस्य कोर्गिस्-इत्यनेन सह भ्रमणं कुर्वती स्वस्य केशान् स्कार्फेन आच्छादयितुं प्रीयते स्म

अन्यः ब्रिटिश-चिह्नः ध्वनिपटलस्य मध्ये आसीत् : डैनियल ली एमी वाइनहाउस् (चिन्तयतु, “यू नो इम् नो गुड्”, “बैक् टु ब्लैक” तथा “हाफ् टाइम”) इत्यस्मात् स्वस्य प्रियं हिट् गीतं चिनोति स्म तस्य कलाकाराः मूलतः ब्रिटिशाः आसन्, अपि च । दिग्गजः मॉडल् एगिनेस् डेन् इत्यनेन ग्रे-ऊन-खाते शो उद्घाटितः, तदनन्तरं लिली कोल (लाल-दुपट्टेन, कुसार्ड-उच्च-बूटैः च सह तस्याः रूपं शो-स्टॉपरः आसीत्), लिली डोनाल्डसनः, करेन् एल्सनः, नाओमी कैम्पबेल् च, ये भव्यरूपेण चमचमाने मार्चं कृतवन्तः क्रोशेट् सायं वस्त्रं शंखवर्णे यत् भाग्यं व्यययिष्यति। अस्माकं कृते डेनियल ली इत्यस्य अन्ये के आश्चर्यकारिकाः आसन्? फीबी फिलो इत्यस्याः पुत्री माया विग्रामः चर्मजाकेटेन किल्टेन च हस्तेषु कृष्णच्छत्रं गृहीत्वा शो पिधास्यति इति कोऽपि अपेक्षितुं न शक्नोति स्म ।

मञ्चपृष्ठे एकः पत्रकारः डैनियल ली इत्यस्मै किम् इति पृष्टवान् सः ब्रिटिश-ब्राण्ड्-विषये सर्वाधिकं आव्हानात्मकं प्राप्नोत् । “शापः अपि च बर्बेरी-नगरस्य सौन्दर्यम्” इति ली उत्तरितवान् । “एतादृशं विस्तृतं जनान् आकर्षयति । परन्तु सर्वेषां प्रीतिप्रयत्ने भवन्तः कस्यचित् प्रीतिं कर्तुं न शक्नुवन्ति। डिजाइनर इति नाम्ना भवतः दृष्टिकोणः भवितुमर्हति . त्वं सरलं ट्रेन्चकोटं सदा कर्तुं न शक्नोषि” इति । किन्तु, यदि भवतः ग्राहकाः अद्यापि भवतः बुटीक् मध्ये तस्य अन्वेषणार्थं गच्छन्ति तर्हि भवन्तः किं कर्तुं शक्नुवन्ति ?

यदा वयं शो स्पेसं त्यजन्तः आसन् तदा कश्चन चिन्तितवान् यत् किं डैनियल ली इत्यस्य बर्बेरी वस्तुतः ऋतुत्रयानन्तरं स्वग्राहकं प्राप्नुयात्, यतः वित्तीयप्रतिवेदनानि अद्यापि न सन्ति यथा अपेक्षितं तथा च, ब्रिटिश-निर्माता पूर्वमेव निष्कासितः इति अफवाः परितः प्रचलन्ति । अतः किं डैनियल ली यूके-देशे कतिपयान् ऋतून् तिष्ठति वा फैशन-मस्ती-गो-राउण्ड् तं पुनः महाद्वीपीय-यूरोपं प्रति नेष्यति?

बहिः दर्शयितुं लण्डन्-नगरस्य महान् उद्यानेषु भ्रमणं कर्तुं च तस्य परम्परायाः सत्यं, डैनियलः ली पूर्वलण्डन्-नगरस्य विक्टोरिया-उद्याने स्थापिते विशाले तंबू-मध्ये प्रतिष्ठितस्य ब्रिटिश-गृहस्य कृते स्वस्य तृतीयं प्रदर्शनं कृतवान् । “अस्माभिः शो स्पेसस्य अन्तः एव बहिःस्थस्य भावः सृजितुं इच्छितम् आसीत् । अहं इच्छामि स्म यत् रात्रौ वनम् इव अनुभूयते” इति डिजाइनरः स्वस्य शो नोट्स् मध्ये व्याख्यातवान् । खैर, हरितकालीनस्य उपरि गच्छन्तीभिः मॉडलैः सह, तत् बहिः इव आसीत् एव ।

“बरबेरी-चिह्नानि आकारस्य, पटस्य च माध्यमेन विकसिताः भवन्ति, येन उष्णतायाः, रक्षणस्य, बहिःस्थसौन्दर्यस्य च भावः उद्दीप्यते यूके-आयरलैण्ड्-देशयोः परिदृश्यैः जनानां च प्रेरितम्” शो इत्यस्य सन्देशः स्पष्टः आसीत्, यदा भवान् बर्बेरी इव यूके-चिह्नः भवति तदा भवान् स्वग्राहकानाम् उष्णतां स्थापयितुं ध्यानं दातव्यः, यथा अत्र शिशिरः भवति वायुमयः वर्षा च हिमवत् च । अत एव स्वस्य संग्रहे ली मुख्यतया बाह्यवस्त्रेषु केन्द्रितः आसीत् : धावनमार्गे सर्वत्र शेर्लिंग् कोट्स्, आरामदायकपार्काः, डफलकोट्, फील्ड् जैकेट् च आसन् तथा च अवश्यं क्लासिक चेक्ड् इत्यस्मात् अधिकानि असामान्यं मोलस्किनं चर्मं च खातयः आसन्।

पाठः लिडिया अगीवा