POSTED BY HDFASHION / June 5TH 2024

C’est du concours de saut d’obstacles!

अस्मिन् वर्षे पेरिस्-नगरे ले-सौट्-हेर्मेस्-इत्यस्य आयोजनं १४ तमे वारं कृतम्, तृतीयवारं च ग्राण्ड्-पलेस्-एफेमेर्-इत्यत्र आयोजितम् । आगामिवर्षात् आरभ्य पुनर्नवीनीकृतं पुनः उद्घाटितं च न-तथा क्षणिकं ग्राण्ड्-पैलेस्-इत्यत्र पुनः आगमिष्यति ।

ले साउट् हेर्मेस् इति हाउस् आफ् हर्मेस् इत्यनेन आयोजिता व्यावसायिकः शो जम्पिंग् स्पर्धा अस्ति । मार्चमासस्य सप्ताहान्ते २० भिन्नदेशेभ्यः ७५ तः अधिकाः सवाराः १३० तः अधिकाः अश्वाः च ग्राण्ड् पैलेस् एफेमेर् इत्यत्र एकत्रिताः आसन् । अस्मिन् CSI 5* प्रतियोगितायां 55 सवाराः – फ्रांसीसी अश्वसङ्घेन (FFE) अन्तर्राष्ट्रीयअश्वसङ्घेन (FEI) च वर्गीकृतः सर्वोच्चवर्गः – तथा च 25 वर्षाणाम् अधः प्रतिभायाः हर्मीस् इवेण्ट् इत्यत्र भागं गृह्णन्तः 20 युवानः आशाजनकाः प्रतिभाः अस्मिन् स्पर्धां कृतवन्तः पाठ्यक्रमनिर्मातृणा सैन्टियागो वरेला उलास्ट्रेस् इत्यनेन निर्मिताः पाठ्यक्रमाः।

इति

CSI 5* इत्यस्य अर्थः "पञ्चतारकाः" इति, अतः एतेषु स्पर्धासु सवारैः प्राप्ताः सर्वोच्चबाधाः, बिन्दवः च विश्वचैम्पियनशिप-स्थानेषु समाविष्टाः भवन्ति । अस्य कारणात् विश्वकूदनक्रमाङ्कनस्य प्रमुखाः सवाराः ले सौट् हेर्मेस् इत्यत्र प्रदर्शनं कृतवन्तः — स्वीडिशः हेनरिक् एकर्मैन् इत्यस्य विजयं प्राप्तवान्, यः २०२३ तमे वर्षे स्वस्य शीर्षस्थानं प्राप्तवान्, तदनन्तरं तत्क्षणमेव ब्रिटिशः बेन् माहेर्, चतुर्थस्थानं प्राप्तवान् स्विस स्टीव गुएर्डाट्, फ्रांसीसी जूलियन एपैलाड् यः षष्ठस्थानं धारयति, तथैव दलस्पर्धासु टोक्यो ओलम्पिकविजेता, बेल्जियमदेशस्य जेरोम गुएरी, हेर्मेस् सवारः प्रश्ने ये विघ्नाः सन्ति तेषां स्वकीयाः नामानि सन्ति — शेव्रोन्, बैंक्, बाउन्स इत्यादयः — अत्र च ते सदनस्य सर्वं क्रीडन्तः कलाकाराः निर्मिताः सन्ति — अनिवार्यतया एच् अक्षरं, नीलशतरंजस्य शूरवीरस्य आकृतिः, तथा च elements of the façade at 24, rue du Faubourg Saint-Honoré, हर्मीस् इत्यस्य ऐतिहासिकं मुख्यालयम्।

एतादृशेषु स्पर्धासु स्पर्धां कुर्वन्तः अश्वाः कोटि-यूरो-अधिकं मूल्यं भवितुम् अर्हन्ति, ते सर्वे दृष्ट्या वा, तेषां सन्दर्भे, मुखरेण वा गण्यन्ते, ज्ञायन्ते च, तेषां केचन स्वामिनः च हाउस-हेर्मेस्-सङ्घस्य शीर्षग्राहकाः सन्ति .

इति

शो जम्पिंग् अतीव फ्रांसीसी-प्रकरणम् अस्ति, यत् १९ शताब्द्याः मध्यभागे फ्रान्स्-देशे एव उत्पन्नः, प्रतियोगिता-वर्गे च गतः । प्रथमवारं १९०० तमे वर्षे पेरिस्-नगरे द्वितीय-ओलम्पिकक्रीडायां ओलम्पिक-विषयः अभवत् । शो जम्पिंग् इत्यस्य जटिलः नियमसमूहः वस्तुतः एतत् तथ्यं यावत् क्वथति यत् सवार-अश्वयुग्मेन घण्टायाः विरुद्धं दौडं कुर्वन् क्षेत्रे स्थापितानि विघ्नानि निश्चितक्रमेण अतितर्तव्यानि विजयी, फलतः, ​​सः एव शीघ्रतमं स्वच्छतमं च करोति: यदि अश्वः बाधं त्यक्त्वा न कूर्दति (तृतीयप्रयासे न कूर्दति तर्हि युगलं स्पर्धायाः निर्मूलितं भवति) दण्डबिन्दवः योजिताः भवन्ति स्पृशति वा । सवारस्य द्रुतगतिः आवश्यकी भवति, यदा वेगः ६० कि.मी./घण्टापर्यन्तं प्राप्तुं शक्नोति, दत्तक्रमेण सम्पूर्णं पाठ्यक्रमं सवारीं कर्तुं, सर्वेषां समीपगमनानां गणनां कुर्वन्तु (ते ध्वजैः सूचिताः सन्ति, दक्षिणतः रक्ताः, वामे श्वेताः), अश्वं कूर्दने प्रेषयतु — सर्वं तावत् वेगं धारयन् अर्थात् सर्वं यथाशीघ्रं कृत्वा ।

अस्मिन् समये CSI 5* दौडस्य विजेतारः फ्रांसीसीजनाः Simon Delestre तस्य अश्वः च Olga van de Kruishoeve (Prix GL events, €62,000 पुरस्कारधनरूपेण) तथा Roger Yves Bost तथा ​​Ever De Turan (Prix du 24 Faubourg, €६२,०००), तथैव स्वीडिशसवारः एन्जेलिका अगस्ट्सोन् ज़ानोटेल्लि तस्याः अश्वः च कालिन्का वैन् डी नाचटेगेले (ले साउट् हर्मेस्, € १००,०००) च । तथा च फ्रांसीसी जूलियन एन्क्वेटिन्, ब्लड् डायमण्ट् डु पोण्ट् च प्रतियोगितायाः अन्तिमदिने १.६० मीटर् इत्यस्य सर्वोच्चबाधायाः सह गण्ड् पिक्स हेर्मेस् (€४००,०००) इति पुरस्कारं प्राप्तवन्तौ २५ वर्षाणाम् अधः युवानां सवारानाम् कृते Les Talents Hermès CSIU25-A स्पर्धाः अपि आयोजिताः आसन् ।

तदतिरिक्तं यथा प्रथा अस्ति तथा प्रतियोगितानां मध्ये Le Saut Hermès इत्यत्र अश्वक्रीडायाः आयोजनं भवति । प्रदर्शनानां निर्माणार्थं हर्मीस्-गृहं अश्व-कला-जगतः प्रसिद्धतम-व्यक्तिं आमन्त्रयति, यथा, उदाहरणार्थं, बर्ताबास्, यः अश्व-प्रदर्शन-प्रदर्शनस्य जिङ्गारो-इत्यस्य, वर्साय-महलस्य अकाडेमी डु स्पेक्टेकल् एक्वेस्ट्रे-इत्यस्य च स्थापनां कृतवान् अस्मिन् समये I Could Never Be A Dancer इति द्वयोः कृते एकः शो मञ्चितः । तस्मिन् कैरिन् चारेर्, ओलिवियर कासामायो च द्वौ ब्रह्माण्डौ निर्मितवन्तौ : एकः २४, rue du Faubourg Saint-Honoré इति हर्मेस् इत्यस्य वास्तविकं पेरिस्-पतेः, अपरं च विलक्षणं अश्वनगरम् ।

सर्वं कथितं, अत्र बहवः परम्पराः सन्ति, स्टैण्ड्-पृष्ठतः निगूढः शैम्पेन-बारः, जनसामान्यस्य सम्मुखे हर्मीस्-काठीं सिवन्ति शिल्पिनः च अश्व-अश्व-दौडयोः समर्पितं पुस्तकालयं यावत्, यत्र अतिथयः स्वस्य क्रीतपुस्तकानां हस्ताक्षरं कर्तुं शक्नुवन्ति लेखकैः । अपरः च अस्ति — प्रतिवर्षं हर्मीस्-गृहं ले सौट्-इत्यस्य कृते किञ्चित् विशेषं विमोचयति, किञ्चित् सीमितं, अवश्यं, यत् स्पर्धायाः समये अत्र विक्रीयते । अस्मिन् च समये सदनस्य इत्रकारः क्रिस्टीन् नागेल् इत्यनेन पारम्परिकं हर्मेस् इति नाम पैडॉक् इति इत्रं निर्मितम् । एतत् प्रथमवारं गन्धस्य कृते एतत् नाम प्रयुक्तम्, यस्य पुटं हर्मेसेन्स् संग्रहस्य शैल्यां डिजाइनं कृतम् अस्ति । इत्रं केवलं पेरिसस्य हर्मीस्-बुटीकेषु एव क्रेतुं शक्यते तथा च केवलं सप्ताहत्रयपर्यन्तं ले सौट् हर्मेस् २०२४ इत्यस्य समाप्तेः अनन्तरं गन्धस्य विषये, अवश्यमेव अश्वैः सह सम्बद्धम् अस्ति, अर्थात् अतीव पशुवत्, परन्तु पुष्पात्मकं काष्ठमयं च अस्ति तस्मिन् एव काले — एतत् च सम्भवतः बहिः

अश्वविषयकं गन्धं सर्वाधिकं दर्शनीयं आश्चर्यजनकं च अस्ति