POSTED BY HDFASHION / April 4TH 2024

Galliera musée de la mode de la ville de Paris इत्यत्र पाओलो रोवर्सी

इदं केवलं पाओलो रोवर्सी इत्यस्य कार्यस्य विशालः – बृहत्तमः, वस्तुतः – प्रदर्शनः नास्ति, इदमपि अस्ति तस्य प्रथमं पेरिस्-नगरे, यस्मिन् नगरे १९७३ तमे वर्षे तस्य फैशन-छायाचित्रकारत्वेन कार्यं आरब्धम् ।पेरिस्-देशस्य फैशन-सङ्ग्रहालये Palais Galliera इत्यत्र एषा प्रदर्शनी उद्घाटिता । आयोजकाः १४० छायाचित्रकार्यं संयोजितवन्तः, येषु केचन पूर्वं जनसामान्येन न दृष्टाः, पत्रिकाः, लुकबुक्, रोवर्सी इत्यस्य दृश्यैः सह आमन्त्रणपत्राणि, छायाचित्रकारस्य पलारोइड् इत्यादीनि वस्तूनि योजितवन्तः एतत् सर्वं संग्रहालयस्य छायाचित्रसङ्ग्रहस्य मुख्यसंरक्षकेन सिल्वी लेकलियर इत्यनेन संयोजितम् । प्रथमवारं रोवर्सी इत्यस्य छायाचित्रणस्य ५० वर्षाणां उत्सवरूपेण एकत्र प्रस्तुताः ते आगन्तुकान् दर्शयन्ति यत् तस्य कलायां किं गच्छति, कथं कार्यं करोति इति।

< /प>

सामान्यतया, विशेषतया च अस्मिन् प्रदर्शने रोवर्सी-कृतीनां विशालः बहुभागः चित्राणि सन्ति (यद्यपि तस्य प्रियस्य कॅमेरा-यंत्रस्य अपि च एकस्य श्वः तस्य प्रियस्य अपि छायाचित्रम् अस्ति, परन्तु ते अपि सन्ति प्रकारस्य चित्रम्) । तस्य च कार्यस्य विशिष्टस्वभावस्य कारणात् चित्राणां विषयाणां बहुभागः आदर्शाः एव सन्ति; सः विगत ३० वर्षेषु सर्वैः प्रसिद्धैः फैशन-माडलैः सह कार्यं कृतवान्, परन्तु प्रसिद्धानां चित्राणि दुर्लभतया एव गृह्णाति । परन्तु प्रसिद्धानां मॉडलानां शूटिंग् कुर्वन् अपि सः कदापि जनसामान्यस्य परिचितानाम् क्लिचानां पुनरुत्पादनं न करोति: सः स्वविषयान् कामुकदेवताः, चंचलबालिकाः, एण्ड्रोजिनस एण्ड्रोइड्, अन्ये लोकप्रियाः रूढिवादाः वा इति टाइपकास्ट् न करोति एकस्मिन् साक्षात्कारे रोवर्सी स्वकलाविषये निम्नलिखितम् वदति यद्यपि सः तां “तकनी” इति वदति, न तु “कला” इति यत् “अस्माकं सर्वेषां अभिव्यक्तिस्य एकप्रकारस्य मुखौटा अस्ति । त्वं विदां करोषि, त्वं स्मितं करोषि, त्वं भीतः असि। अहं एतानि सर्वाणि मुखौटानि अपहृत्य शनैः शनैः घटयितुं प्रयतन्ते यावत् भवतः किमपि शुद्धं अवशिष्टं न भवति। एकप्रकारः परित्यागः, एकप्रकारः अभावः । अभावः इव दृश्यते, परन्तु वस्तुतः यदा एतत् शून्यता भवति तदा अहं मन्ये आन्तरिकसौन्दर्यं बहिः आगच्छति। एषा मम युक्तिः।"

केट् मॉस् हेरोइन् ठाठस्य राज्ञी इव न दृश्यते, नतालिया वोडियानोवा भयभीता मृगः इव न दृश्यते, स्टेला टेनेन्ट् च वर्जिनिया वुल्फ् इत्यस्य ऑर्लाण्डो इव न दृश्यते। तेषां सर्वेषां किं भवति तत् एव रोवर्सी वदति यत् सः एतानि सर्वाणि मुखौटानि हरति यावत् केवलं किमपि शुद्धं न अवशिष्यते। विरोधाभासरूपेण तस्य कॅमेराद्वारा निर्मितः एषः विसङ्गतिः दर्शकस्य आदर्शानां च मध्ये दूरं न प्रवर्धयति, अपितु तत् न्यूनीकरोति, तेषां मानवतायां, तेषां सर्वैः व्यक्तिगतविचित्रताभिः सह, अस्माकं समीपं आनयति एतत् विशेषतया न्युडी-श्रृङ्खलायां लक्ष्यते, या १९८३ तमे वर्षे वोग् होम्-इत्यस्य कृते इनेस् डी ला फ्रेसान्ज् इत्यस्याः नग्नचित्रेण आरब्धा, तस्याः करियरस्य चरमसमये शूटिंग् कृतम्, ततः तस्य निजप्रकल्परूपेण निरन्तरं कृतम्, यत्र सः प्रसिद्धानां, न तावत् प्रसिद्धानां च छायाचित्रणं कृतवान् आदर्शाः । सदैव तथैव – नग्नाः, पूर्णाकारस्य चित्राणि, प्रत्यक्षतया कॅमेरे पश्यन्तः, छायारहितं प्रत्यक्षपूर्णप्रकाशस्य अधीनं, कृष्णशुक्लयोः शूटिंग्, ततः २०x३० पोलारोइड् इत्यत्र पुनः शूटिंग् – तथा च एषः दूरस्थः एकीकृतः च प्रतीयमानः प्रभावः अस्ति विशेषा गभीरता व्यञ्जकता च निर्मितवती। ते प्रदर्शन्यां पृथक् कक्षे सङ्गृह्यन्ते – अयं च सम्भवतः तस्य अत्यन्तं स्पर्शप्रदः भागः, यतः एते नग्नशरीराः किमपि यौनसम्बन्धं विना भवन्ति।

सामान्यतया रोवर्सी इत्यस्मै ८x१० पोलारॉइड् कॅमेरा सह कार्यं कर्तुं रोचते, यस्य चलच्चित्रं इदानीं न निर्मितम्, तथा च यथा उक्तवान् तथा च छायाचित्रकारः सर्वं क्रीतवन् यत् सः प्राप्नोत् अयं कॅमेरा तस्य विशिष्टेन अतीव ज्ञातुं शक्यया शैल्या सह सम्बद्धः अभवत् यत् चित्रस्य प्रभावं निर्मातुं वर्णस्य प्रकाशस्य च उपयोगं करोति । यदा च सः अन्येषां कॅमेरा-यंत्राणां उपयोगं करोति तदा अपि प्रभावः तत्रैव भवति। अनेके अस्य प्रभावस्य प्रतिलिपिं कर्तुं प्रयतन्ते, प्रयतन्ते च, परन्तु परिणामः प्रायः एआइ-कार्यस्य स्मरणं जनयति । रोवर्सी इत्यस्य मूलजादुई यथार्थवादः प्रदर्शन्यां विस्तरेण द्रष्टुं शक्यते – वोग् फ्रांस्, वोग् इटली, इगोइस्ट्, लञ्चन इत्येतयोः कृते तस्य शूटिंग्-मध्ये, योहजी यामामोटो, कोम् डेस् गार्कोन्स्, रोमियो गिग्ली इत्यादीनां कृते तस्य अभियानेषु प्रदर्शनस्य दृश्यकारस्य आनिया मार्चेन्को इत्यस्याः कार्यं, यया स्वस्य हस्ताक्षरस्य trompe-l’œil इत्यस्य कतिपयानि खिडकीरूपेण वा किञ्चित् उद्घाटितद्वाररूपेण वा प्रकाशं उत्सर्जितवन्तः, सा स्वामिनः प्रकाशस्य रूपकरूपेण अक्षरशः च प्रयोगे बलं ददाति ।

किन्तु पाओलो रोवर्सी इत्यस्य फैशनेन सह, फैशनसङ्ग्रहैः सह अत्यन्तं अन्तरक्रियाः अत्यन्तं अद्वितीयः अस्ति – सः एतादृशेन प्रकारेण शूटिंग् करोति यत् चित्रस्य गौणविषयः भवति, परन्तु छायाचित्राणि फैशनत्वं न निवर्तन्ते यथा सः स्वयमेव वदति- “वस्त्राणि फैशनचित्रस्य महत् भागं भवन्ति । विषयस्य महत् भागम् अस्ति । यद्यपि मम कृते प्रत्येकं फैशनचित्रं चित्रवत् भवति – अहं प्रत्येकं चित्रं चित्ररूपेण, स्त्रियाः वा पुरुषस्य वा बालकस्य वा पश्यामि, व्यवहारं करोमि च – परन्तु वस्त्राणि सर्वदा तत्रैव सन्ति, ते च चित्रस्य व्याख्यां बहु कर्तुं शक्नुवन्ति कठिनतरम्”

इति
Natalia Vodianova, Paris 2003. Tirage pigmentaire sur papier baryté नतालिया वोडियानोवा, पेरिस 2003. Tirage pigmentaire सुर papier baryté
Audrey Marnay, Comme des Garçons A/H 2016 - 2017. Tirage au charbon ऑड्रे मार्ने, Comme des Garçons ए / एच 2016 - 2017. Tirage औ charbon
Anna Cleveland , Comme des Garçons P/E 1997, Paris, 1996. Polaroïd original अन्ना क्लीवलैंड , Comme des Garçons P/E 1997, पेरिस, 1996. पोलारोइड मूल
Tami Williams, Christian Dior A/H 1949-1950, Paris, 2016. Tirage au charbon तामी विलियम्स, क्रिश्चियन डायर ए / एच 1949-1950, पेरिस, 2016. Tirage au charbon
Sasha Robertson, Yohji Yamamoto A/H 1985-1986, Paris, 1985. Tirage pigmentaire sur papier baryté साशा रॉबर्टसन, योहजी यामामोटो ए / एच 1985-1986, पेरिस, 1985. Tirage pigmentaire sur papier baryté
Lucie de la Falaise, Paris, 1990. Tirage au charbon लुसी डी ला फलेसे, पेरिस, 1990. Tirage au charbon
Luca Biggs, Alexander McQueen A/H 2021-2022, Paris, 2021. Tirage au charbon लुका बिग्स, अलेक्जेंडर मैक्वीन ए / एच 2021-2022, पेरिस, 2021. Tirage au charbon
Lida et Alexandra Egorova, Alberta Ferretti A/H 1998-1999, Paris, 1998. Polaroïd original लिडा एट अलेक्जेंड्रा एगोरोवा, अल्बर्टा फेरेट्टी ए / एच 1998-1999, पेरिस, 1998. पोलारोइड मूल
Lampe, Paris, 2002. Tirage pigmentaire sur papier baryté Lampe, Paris, 2002. Tirage pigmentaire सुर papier baryté
Kirsten Owen, Romeo Gigli P/E 1988, Londres, 1987. Polaroïd original कर्स्टन ओवेन, रोमियो गिग्ली पी / ई 1988, लॉन्ड्रेस, 1987. पोलारोइड मूल
Kirsten Owen, Romeo Gigli A/H 1988-1989, Londres, 1988. Tirage pigmentaire sur papier baryté कर्स्टन ओवेन, रोमियो गिग्ली ए / एच 1988-1989, लॉन्ड्रेस, 1988. Tirage pigmentaire sur papier baryté
Jérôme Clark, Uomo Vogue, Paris 2005. Tirage chromogène sur papier Fujiflex जेरोम क्लार्क, उओमो वोग, पेरिस 2005. Tirage chromogène sur papier Fujiflex
Guinevere van Seenus, Yohji Yamamoto P/E 2005, Paris, 2004. Tirage pigmentaire sur papier baryté गिनेवेरे वैन सीनुस, योहजी यामामोटो पी / ई 2005, पेरिस, 2004. Tirage pigmentaire sur papier baryté
Audrey Tchekova, Atsuro Tayama P/E 1999, Paris, 1998. Tirage chromogène sur papier Fujiflex ऑड्रे Tchekova, Atsuro Tayama पी / ई 1999, पेरिस, 1998. Tirage chromogène sur papier Fujiflex
Audrey Marnay, Comme des Garçons P/E 1997, Paris, 1996. Tirage au charbon. ऑड्रे मार्ने, Comme des Garçons P/E 1997, पेरिस, 1996. Tirage au charbon.
Sihana, Comme des Garçons A/H 2023-2024, Paris, 2023. Tirage au charbon सिहाना, कोमे डेस गार्सोन्स ए / एच 2023-2024, पेरिस, 2023. तिरागे औ चारबोन
Autoportrait Paolo Roversi 2020 ऑटोपोर्ट्रेट पाओलो रोवर्सी 2020

सौजन्यः © पाओलो रोवर्सी

पाठः एलेना स्ताफियेवा