POSTED BY HDFASHION / February 10TH 2024

चैनल हाउट कूटूर एसएस२०२४। बैले रस्से विनिर्माण

चैनेल् इत्यस्य अविश्वसनीयं स्थिरता अस्ति यत् केवलं स्वप्नं द्रष्टुं शक्यते । यत्किमपि वयं डीएनए, धरोहरं च इति वदामः तत् सर्वं संगृहीतं, सूचीकृतं, बक्सीकृतं, लेबलं कृत्वा, सर्वेषां ईर्ष्यायाः कारणं च एकस्मिन् परिपूर्णे पिरामिड-मध्ये स्तम्भितम् अस्ति: मेडम-इत्यस्य उज्ज्वल-प्रतिबिम्बात् आरभ्य अन्तिम-श्वेत-उष्ट्र-, कृष्ण-पट्टिका, सुवर्ण-बटन-पर्यन्तं च। SS2024 couture इति संग्रहः The Button इति अस्यैव विस्तरेण समर्पितः आसीत् । परन्तु pgLang द्वारा सेवाकृतस्य eponymous लघु-चलच्चित्रस्य अभावे, यस्य लेखनं निर्देशितं च Dave Free द्वारा तथा च Kendrick Lamar द्वारा स्कोरितं तथा च छतस्य अधः लम्बमानेन विशालबटनेन सह défilé सेट् यत् Kendrick Lamar, Dave Free, Mike Carson द्वारा डिजाइनं कृतम् आसीत्, संग्रहे एव बटन्-विषये किमपि नास्ति । वास्तविकं प्रेरणा Ballets Russes अस्ति तथा च, यथा कलात्मकनिर्देशिका Virginie Viard अस्मान् वदति, संग्रहः Diaghilev इत्यनेन सह Chanel इत्यस्य सहकार्यस्य आरम्भस्य शताब्दीवर्षस्य कृते समर्पितः अस्ति।

अथ च यतः अस्मान् एतत् कीलं दत्तम्, अतः वयं तया सह क्रीडितुं प्रयत्नः न कर्तुं शक्नुमः । एषा कुञ्जी अस्य अत्यन्तं उज्ज्वलस्य वसन्तसङ्ग्रहस्य मुख्यद्वारं सहजतया उद्घाटयति, यस्मिन् बैले-वर्दीः स्पष्टतया दृश्यन्ते — सर्वेषां वस्त्राणां अधः लेगिंग्-लिओटार्ड्-रूपेण अत्र श्वेत-गुलाबी-सुवर्ण-पक्षिणः इव वासः — कस्य अस्ति ? डायघिलेवस्य कस्य पात्रस्य कृते उपयुक्तं भविष्यति ? ल'ओइसेउ डी फेउ? — आम्, सम्भवतः L'oiseau de feu, परन्तु Virginie Viard इत्यस्मात् अधिकहल्के संस्करणे, न तु Léon Bakst इत्यस्य सिज्लिंग् इत्यस्मिन्। तथा च एकस्याः आनन्दितस्य अत्यन्तं समकालीनस्य च वधूस्य अन्तिमरूपे — वर्जिनी वियार्ड् सर्वदा ताभिः सह सफला भवति — श्वेतवर्णीयस्य मिनी-वस्त्रे, यस्याः पृष्ठतः फुल्ल-टुल्-आस्तीनानि सन्ति, तस्याः पृष्ठतः दीर्घ-केप-रेलगाडी च, Watteau&Rococo अचानकं दृश्यते, यथा मार्गरेट्-द्वारा प्रस्तुते उद्घाटन-रूपे क्वाले वयं तस्य पियरोट् इत्यस्य श्वेतप्रफुल्लितकालरं पश्यामः। अथवा पुनः Ballets Russes इत्यस्मात् किमपि ? अलेक्जेण्डर् बेनोइस् इत्यस्य पेट्रोच्का इति उदाहरणार्थम्? एषः आकर्षकः क्रीडा निरन्तरं कर्तुं शक्यते, विशेषतः यतः वर्जिनी वियार्डः स्वयमेव बक्स्ट् इत्यस्य पॅलेट् इत्यस्य च स्मरणं करोति, अपि च चनेल्-बैले-इत्येतयोः ऐतिहासिकसम्बन्धे अपि बलं ददाति, अस्मान् स्मारयति यत् चनेल् अद्यपर्यन्तं पेरिस्-ओपेरा-बैले-क्रीडायाः समर्थनं करोति परन्तु सामान्यतया अत्र बैले-सन्दर्भे किमपि प्रकारेण बलं न दत्तम् — एषः कोमलः, सुरुचिपूर्णः, महत्त्वपूर्णतया च, सुलभतया शैलीकृतः संग्रहः अस्ति यस्मिन् बहुधा दृश्यमानं भवति, परन्तु नाट्यात्मकं किमपि नास्ति ।

एते वस्त्राणि अवश्यमेव métiers d'art इत्यस्य उत्सवः आसीत् यत् कोऽपि Chanel संग्रहः त्यक्तुं न शक्नोति — tulle, ruffles, pleats and lace, कशीदाकाराः द्रेपरी, मूसलाइन प्लुम, धनुषः पुष्पाणि च, भ्रम ट्यूल् जेबः, सेक्विन् च चित्रिताः । तेषु कश्चन अपि एतानि दृश्यानि बृहत्तरं न कृतवान्, तस्य स्थाने वायुत्वस्य भावः दत्तवान् । परन्तु, बैले-क्रीडायाः आरम्भबिन्दुं प्रति गत्वा, प्रथमं प्रतिबिम्बं यत् मनसि आगतं, यथा एव मया पारदर्शक-स्कर्ट-जम्पसूट्-सहितं प्रथममेव रूपं दृष्टम्, तत् न डायघिलेवः न च बक्स्ट्, अपितु मार्गीला स्वस्य पारदर्शी-संरक्षण-कवरेण सह यत् सः विविधरूपस्य उपरि स्थापयितुं रोचते स्म। इदं प्रतीयते यत् वर्जिनी वियार्ड् इत्यनेन प्रैट्-ए-पोर्टर् SS24 संग्रहे यत् विनिर्माण-अभ्यासः आरब्धः तत् विविध-वस्त्र-वस्तूनि परस्परं कटयित्वा सितं कृत्वा निरन्तरं कर्तुं निश्चयं कृतवती अस्ति परन्तु haute couture संस्करणे इदं सुकुमारतायाः सटीकतायां च कृतम् अस्ति, येन केवलम् अस्य संग्रहस्य अधिकं प्रभावः अभवत् ।

पाठः एलेना स्ताफीवा

प्रतिलिपिधर्मः CHANEL