POSTED BY HDFASHION / October 23TH 2023

फोण्डाजिओने प्राडा “वेस् एण्डर्सन् – क्षुद्रग्रहनगरम्” इति अनन्यप्रदर्शनं प्रस्तुतं करोति

वेस् एण्डर्सनस्य पंथचलच्चित्रस्य Asteroid City इत्यस्य आधारेण, यस्य प्रीमियरं ७६ तमे कान्स् चलच्चित्रमहोत्सवे अभवत्, Fondazione Prada तथा Universal Pictures International Italy उपस्थिताः आसन् the exclusive exhibition "Wes Anderson: Asteroid City" in Milan."Asteroid City" इति पाश्चात्यस्य विज्ञानकथाचलच्चित्रस्य च फिलिग्री संयोजनं वक्तुं शक्यते, यत्र विज्ञानकथां ब्रॉडवे इत्यस्य भावनायाः सह संयोजनं भवति। शो चलच्चित्रस्य काल्पनिकं परिदृश्यं वातावरणं च वास्तविकभौतिकस्थाने आनयति यत्र उपस्थिताः सर्वे तेजस्वी चलच्चित्रनिर्देशकस्य - वेस् एण्डर्सन् इत्यस्य ऊर्जां अनुभवितुं शक्नुवन्ति।

Fondazione Prada इत्यस्य Nord gallery इत्यस्मिन् चयनितदृश्यतत्त्वानि व्यवस्थापितानि सन्ति स्वतन्त्रस्थापनेषु, येषु प्रत्येकं चलच्चित्रस्य एकं प्रमुखं दृश्यं क्रमेण निर्दिशति यत् तस्य कथानकस्य प्रायः निष्ठया अनुसरणं करोति । प्रत्येकं प्रदर्शनीखण्डं सम्बद्धदृश्यात् निष्कासितेन श्रव्यपट्टिकायाः ​​सह सम्बद्धं भवति । तथापि प्रदर्शनमार्गः आगन्तुकानां कृते प्रदर्शनस्य चलच्चित्रस्य च विविधक्रमयोः मध्ये स्वतन्त्रतया गच्छन् स्वस्य स्वायत्तकथायाः आविष्कारस्य अवसरं ददाति ।

प्रदर्शने विस्तृताः सेट्-आदयः मूल-प्रोप्स् च मरुभूमिं कटयति इति लघु-माडल-मालवाहन-रेलगाडी, स्नैक्स-सहिताः हास्य-पेस्टल्-रङ्ग-विक्रय-यन्त्राणि, क्षुद्रग्रहनगरस्य जनसंख्यायाः कृते सिगरेट्, पेयम्, गोलाबारूदं च, दूरभाषबूथः, विज्ञापनफलकाः, ध्वजाः, वीथिचिह्नानि, कलाकृतयः, तथा च पात्राणां बहवः वेषभूषाः, उपसाधनाः अन्ये च वस्तूनि — यथा पुस्तकानि, हस्तलिखितानि नोटबुकानि, वाद्ययन्त्राणि च, एकत्र व्यवस्थापिताः with set pieces to recreate sequences from the film.

“वेस् एण्डर्सन् – एस्टेरोइड् सिटी: प्रदर्शनी” इति चलच्चित्रभाषायाः अनुवादं नूतने कलात्मकमाध्यमे करोति । मानवस्य अस्तित्वस्य विषये जटिलविषयाणां, निर्देशकस्य दृष्टेः माध्यमेन प्रचलन्तः विविधाः अमेरिकनराजनैतिकसामाजिक-आदर्शाः च गहनतया पठितुं शक्नुवन्ति फोण्डाजिओने प्रादा इत्यस्य प्रदर्शनी चलच्चित्रनिर्माणप्रक्रियायाः ठोसतायां आविष्कारशीलतायां च अन्वेषणस्य दुर्लभः अवसरः प्रददाति तथा च सिनेमाकथाकथनस्य निकटतया अपूर्वदृष्ट्या च विश्लेषणं कर्तुं शक्यते।

अतिथयः २३ सितम्बर् २०२३, २०२३ तः मिलाननगरे प्रदर्शनीं द्रष्टुं शक्नुवन्ति। ७ जनवरी २०२४ पर्यन्तम् ।

फोटो: टी-स्पेस, डेल्फिनो सिस्टो लेग्नानी - डीएसएल स्टूडियो

फोण्डाजिओने प्रादा