POSTED BY HDFASHION / February 6TH 2024

Dior Haute Couture SS2024: आभा तथा प्रजननयोः मध्ये Haute couture

मारिया ग्राजिया चिउरी इत्यस्याः एकः उल्लेखनीयः उपलब्धिः अस्ति यत् सा स्वस्य डायर शो मानकं निर्मितवती, नाट्यशास्त्रं काव्यशास्त्रं च दूरीकृतवती तस्याः पूर्ववर्तीनां स्थाने समकालीनकलानारीवादः च स्थापयित्वा। तथा च यदा सा स्वसङ्ग्रहेषु पारम्परिकसौन्दर्यस्य ढाञ्चे तिष्ठति तदा सा सर्वान् नारीवादीभावनाम् शोषु प्रक्षेपयति, महिलाकलाकाराः तत् कर्तुं आमन्त्रयति। अस्मिन् समये अस्मिन् २३ अतिप्रमाणस्य वेषभूषाः आसन्, येषु प्रत्येकं ५ मीटर् ऊर्ध्वं भवति स्म, येषां निर्माणं ९२ वर्षीयायाः इटालियन-कलाकारस्य इसाबेला डुक्रू-इत्यनेन कृतम्, या पारम्परिक-बुनाई-प्रविधिभिः निर्मितैः वस्त्रैः सह कार्यं करोति तस्य नाम आसीत् बिग आभा इति ।

“आभा” इति शब्दः तत्क्षणमेव अस्मान् वाल्टर बेन्जामिनस्य तस्य सौन्दर्यसिद्धान्तस्य च सन्दर्भं ददाति, यस्मिन् “आभा” इति महत्त्वपूर्णा अवधारणा आसीत् या परस्य कृते सम्पूर्णं कलादर्शनं प्रभावितं कृतवती १०० वर्षाणि । आभासः सः आध्यात्मिकः पदार्थः अस्ति यः कलाकृतिं परितः भवति, तस्याः विविधलक्षणानाम् अन्तर्गतं च उत्पद्यते: प्रामाणिकता, तस्य ऐतिहासिकसन्दर्भः, प्रकाशनस्थानं – अन्ते च तया पवित्रसंस्कारेण सह सम्बद्धः भवति यस्य मूलं कोऽपि कला अनुसन्धानं कर्तुं शक्नोति। चित्रस्य वा नटसमूहस्य वा पुरतः जमेन दृश्यन्ते सति दर्शकः यत् अनुभवति तत् एव । एषा आभा कलानां यांत्रिकप्रजननस्य युगे, छायाचित्रणस्य, चलच्चित्रस्य च युगे, यत् निर्णायकरूपेण १९३० तमे दशके उच्चतमं स्तरं प्राप्तवान्, तदा बेन्जामिनः स्वस्य प्रसिद्धं निबन्धं The Work of Art in the Age of Mechanical Reproduction इति लिखितवान् मारिया ग्राजिया चिउरी प्रत्यक्षतया एतां अवधारणां haute couture इत्यत्र प्रयोजयति, यत् कस्यचित् व्यक्तिविशेषस्य अद्वितीयशरीरस्य कृते निर्मितं अद्वितीयं वस्त्रं भवति, परम उत्कृष्टतापूर्वकं च निष्पादितं भवति यथा Maison Dior स्वस्य संचारेषु टिप्पणीं करोति, haute couture इत्यस्य आभासदृशः आयामः अस्ति: एकः शक्तिशाली अनुभवः यः न केवलं चिन्तनात्मकः, अपितु प्रदर्शनात्मकः अपि अस्ति।

“weft and warp” इति शब्दान् पुनः पुनः पुनरावृत्त्य स्त्रीस्वरस्य शब्देन défilé आरब्धम् सर्वकपासरूपेषु ये मॉडलाः ट्रेन्चकोटस्य शास्त्रीयवर्णं धारयन्ति स्म, तेषां आकारस्य संकेतं च ददति स्म, ते स्वरस्य शब्देभ्यः बहिः आगतवन्तः यथा यथा अधिकाधिकाः मॉडलाः बहिः आगच्छन्ति स्म, तथैव खातस्य आकाराः क्रमेण कशीदाकारेषु दीर्घस्कर्टेषु च विलीनाः भवन्ति स्म, येन जलयुक्तरेशमेन निर्मिताः डायर न्यू लुक्-वेषाः भवन्ति स्म, ये मोइरे इति अपि ज्ञायन्ते स्म एवं कपासः, न तु couture कृते पारम्परिकतमः पटः, moiré इत्यनेन सह संयोजितः अस्ति, यत् अत्यन्तं उदात्तं महत्तमं च पटम् अस्ति । कपासः मोइरे च Dior haute couture संग्रहस्य PE24 इत्यस्य वेफ्ट्, वार्प् च अभवत्, येन समर्थकरूपरेखा निर्मितवती यत् चिउरी स्वयं “द्वयोः वस्त्रयोः मध्ये वार्तालापः यत् प्रत्यक्षतया विरोधाभासः अस्ति” इति वर्णयति तथा च संग्रहस्य स्तम्भः एएच१९५२-५३ डायर-आर्काइव-सङ्ग्रहस्य ला सिगाले-मोइरे-वेषः अस्ति यस्य वर्णनं हार्पर-बाजार-संस्थायाः सेप्टेम्बर-१९५२-अङ्के "धूसर-मोइरे-इत्यनेन कृतम्, एतावत् भारी यत् एतत् नमनीयधातुः इव दृश्यते" इति वर्णितम् ।

एतत् प्रथमवारं यत् मारिया ग्राजिया चिउरी इत्यनेन moiré इत्यस्य उपयोगः कृतः अस्ति तथा च भवान् द्रष्टुं शक्नोति यत् सा तस्य स्टाइलिंग् क्षमतायाः अपि च ला सिगाले सिल्हूट् इत्यस्य सम्भावनाभिः मोहिता आसीत्, तस्य बाह्यसरलतायाः, कटस्य आन्तरिकजटिलतायाः च सह संरचना अस्य प्रयोगस्य परिणामः अस्ति यत् बर्गण्डी तः l'heure bleue पर्यन्तं भव्यछायासु moiré पोशाकानां श्रृङ्खला अस्ति, यत्र 18 शताब्द्याः moiré court gowns इत्यस्य वैभवं Dior इत्यस्य New Look इत्यस्य सिद्धतां च Dior इत्यस्य समकालीन haute couture ग्राहकानाम् आवश्यकतानां अनुकूलनं भवति . परन्तु अस्माकं निरपेक्षः प्रियः अम्बरस्य छायासु शिथिलः चार्ट्र्यूज-गाउनः आसीत् यस्य स्कन्धः व्याप्तः आसीत्, तत् अस्मान् फ्रेंच-दरबारीणां वा न्यू लुक्-इत्यस्य वा स्मरणं न करोति स्म, परन्तु तस्य आभा, यदि अस्मान् जमेन न कृतवान् अपि, अक्षरशः आह्वयति स्म अस्मान् मञ्चात् तस्य प्रासंगिकतायाः कारणात्। Аs बेन्जामिनः अवदत् यत्, “वयं पश्यामः तस्य वस्तुनः आभां ज्ञातुं प्रतिफलरूपेण अस्मान् पश्यितुं सामर्थ्येन तस्य निवेशः इति अर्थः”

पाठः एलेना स्ताफीवा

चित्रम्: डायर\ © एड्रियन डिराण्ड्, © लौरा स्कियाकोवेली