POSTED BY HDFASHION / February 29TH 2024

फेण्डी FW24: लण्डन्-रोमयोः मध्ये बेपरवाहः

क्यूटर् तथा महिलावस्त्रस्य कलात्मकनिर्देशकः किम जोन्सः शनैः शनैः किन्तु निश्चितरूपेण महिलावस्त्रैः सह मार्गं प्राप्नोति। अन्तिमसङ्ग्रहात् आरभ्य सः स्वस्य उष्ट्रवर्णस्य लघुशॉर्ट्स् तथा मुद्रितरेशमस्य ट्यूनिकेषु विनिर्माणं योजितवान्, सम्पूर्णं वर्णपैलेट् परिवर्तयति – एतेषु परिवर्तनेषु च तस्य महिलासङ्ग्रहस्य शैल्याः पुनर्गठनं कृतम्, सम्पूर्णं समूहं पुनर्निर्माणं कृत्वा प्रासंगिकं कृतम्।

फेण्डी FW24 इत्यस्मिन् एतत् कार्यं निरन्तरं प्रचलति, उन्नतं च अभवत् । किम जोन्सः अस्य संग्रहस्य कृते स्वस्य एकस्याः प्रेरणायाः विषये कथयति यत् “अहं १९८४ तमे वर्षे फेण्डी-आर्काइव्-मध्ये पश्यन् आसीत् । तस्मिन् काले लण्डन्-नगरस्य स्मरणं कृतवन्तः स्केच्स्: ब्लिट्ज् किड्स्, न्यू रोमान्टिक्स्, कार्यवस्त्रस्य स्वीकरणं, कुलीनशैली, जापानीशैली...” तस्य उल्लेखः सर्वं फेण्डी FW24 इत्यस्मिन् सहजतया दृश्यते: स्तरयुक्ताः शिथिलाः कोटाः, मेखलायुक्ताः, स्मरणं च कुर्वन्ति उष्णं कृष्णं शिशिरस्य किमोनो; कटिभागे सिन्च् कृताः विक्टोरियाकालीनाः जैकेट्, उच्चनिमीलितकालरः ऊनगबर्डिन् इत्यनेन निर्मिताः विस्तृताः समतलस्कन्धाः च, सीधाः पतलूनः, घने पालिशितचर्मणा निर्मितः ए-रेखा स्कर्टः स्कन्धेषु वेष्टिताः कच्छपगले स्वेटराः; कृष्णवर्णेषु प्लेड् पटम्।

अस्याः प्रेरणायाः अन्यः स्रोतः सर्वथा विपरीतः एव भवति । “एषः समयः आसीत् यदा ब्रिटिश-उपसंस्कृतयः शैल्याः च वैश्विकाः भूत्वा वैश्विकप्रभावं अवशोषयन्ति स्म । तथापि अद्यापि सहजतया ब्रिटिश-लालित्येन सह तथा च अन्यः किं चिन्तयति इति एकं शापं न ददाति, किञ्चित् यत् रोमनशैल्या सह ध्वनिं करोति। फेण्डी इत्यस्याः उपयोगितायाः पृष्ठभूमिः अस्ति । तथा च फेण्डी-परिवारस्य वेषः यथा भवति, तत् वस्तुतः तस्मिन् दृष्टिः अस्ति । अहं स्मरामि यदा प्रथमवारं सिल्विया वेन्टुरिनी फेण्डी इत्यनेन सह मिलितवान् तदा सा अतीव ठाठं उपयोगितावादी सूटं धारयति स्म – प्रायः सफारी सूट् । तत् मौलिकरूपेण मम दृष्टिकोणं आकारितवान् यत् फेण्डी किम् अस्ति: एतत् एव यत् स्त्रियाः वेषः कथं भवति यस्य किमपि सारभूतं कार्यं भवति। सा च तत् कुर्वती विनोदं कर्तुं शक्नोति” इति जोन्समहोदयः अग्रे वदति। तथा च एतत् अधिकं रोचकं न्यूनस्पष्टं च प्रतीयते यत् अस्मिन् अद्यतनकिम जोन्स-पद्धत्या रोम-लण्डन्-नगरं कथं सम्बद्धौ स्तः? स्पष्टतया, रोम сomes मनसि यदा भवन्तः प्रवाहमानं organza रूपं पश्यन्ति एकेन मुद्रणेन सह संगमरवरशिरः प्रतिमाः च Madonnas (एकः, इदं प्रतीयते, अक्षरशः Michelangelo’s प्रसिद्ध Pieta San Pietro cathedral), अन्ये रेशमरूपेषु मणिमण्डलानि स्तरानाम् अनुकरणेन सह कृशकच्छपगले, रोमनसेग्नोरायाः कुरकुराः श्वेतशर्टाः, विशालाः श्रृङ्खलाः, जैकेट-कोटयोः कृते प्रयुक्तं निर्दोषं इटालियनचर्म च एतयोः द्वयोः भागयोः फेण्डी-नगरे जोन्सस्य करियरस्य अत्यन्तं सुसंगत-एकीकृत-समूहे किं बाध्यते? प्रथमं वर्णाः : अस्मिन् समये सः गहरे धूसरस्य, खाकी, श्यामसमुद्रहरितस्य, बर्गण्डी, गहनभूरेण, चुकन्दरस्य, टौपे च सम्यक् श्रेणीं एकत्र स्थापयति स्म एतत् च सर्वं उज्ज्वलफेण्डीपीतस्य स्फुलिङ्गैः सितं सम्बद्धं च अस्ति।

परिणामः एकः तुल्यजटिलः, परन्तु निश्चितरूपेण सुन्दरः परिष्कृतः च संग्रहः आसीत्, यस्मिन् एतत् सर्वं बहुस्तरीयं, डिजाइनस्य जटिलता च न प्रतीयते so forced, but strike one as interesting and having obvious design potential that can developed and deployed in different directions. इदं प्रतीयते यत् शीघ्रमेव एषा ऊर्ध्वता स्वच्छा भविष्यति: किम जोन्सः महिलावस्त्रनिर्मातृरूपेण पुरुषवस्त्रनिर्मातृरूपेण यथा अप्रयत्नः, आविष्कारशीलः, स्वतन्त्रः च भवितुम् अर्हति।


पाठः एलेना स्ताफीवा