फेरागामो इत्यस्य Fall/Winter 24-25 संग्रहः भवन्तं पुनः एकस्मिन् समयकॅप्सूलं प्रति परिवहनं करोति यत्र युद्धकाले वातावरणं केन्द्रस्थानं गृह्णाति सैन्यहरिद्राधिकारकोटाः, चर्मखाताः, क्रेप्-तलयुक्ताः बूटाः च सन्ति, धावनमार्गः ऐतिहासिकमहत्त्वस्य स्मरणं जनयति इति गम्भीरवातावरणे आच्छादितः आसीत् ।
सङ्ग्रहस्य विशिष्टं वैशिष्ट्यं ट्रैपुन्टो-सिले मेखलाः सन्ति, ये भारी ऊनानि सुरुचिपूर्णतया अलङ्कयन्ति कोटाः, लीलामयकेपाः च, गौजीकाकटेल्-वेषेषु भावः योजयन्ति । धावनमार्गे सनकीभावः आसीत्, पंखयुक्ताः जूताः, पुरुषाणां कृते उपयोगिता HotPants, मध्ये कटितः, आच्छादितः च रक्तवर्णीयः जर्सी-वेषः ।
अस्मिन् संग्रहे मत्स्य-परिमाण-वेषैः निर्मितैः फेरागामो-महोदयस्य समकालीन-संवेदनानि प्रदर्शितानि सन्ति चमकदार पेटन्ट चर्मचक्रात्। सृजनात्मकनिर्देशकः मैक्सिमिलियन डेविस् १९२० तमे दशके प्रेरणाम् अन्वेष्टुं ब्राण्डस्य अभिलेखागारस्य अन्तः गहनतया गतः । डेविस् इत्यस्य दृष्ट्या स्त्रियः गुप्तरूपेण आवरणयुक्तानां, पुरुषार्थीनां कोटानां अधः कशीदाकारं नृत्यवेषं धारयन्तः स्पीकईजीषु प्रविशन्ति ।
पुरुषाणां कृते सुन्दराणि वासःकोटाः, सुकुमारफ्रिन्जस्य जटिलस्वागैः अलङ्कृताः आकर्षकाः स्लिप् वेषाः च दृश्यन्ते, संग्रहः गतयुगस्य सारं गृह्णाति सैन्यहरितवर्णस्य, मृत्तिकाभूरेण च अतिरिक्तं, जूतानां उपरि स्थापितं हार्डवेयरं वस्त्रेषु जॅकार्ड् प्रतिबिम्बयति, येन संग्रहस्य समन्वयः वर्धते।
फेरागामो-विरासतां प्रदर्शयन् डेविस् स्वीकुर्वति यत् ब्राण्डस्य हाले प्रयत्नानाम् कृते लघुतरस्वरस्य आवश्यकता वर्तते, येन अस्मान् उत्सुकाः त्यजन्ति ब्राण्डस्य विकासस्य साक्षी भवितुं।
सम्पादक: कतेरीना कुश्नीर
फेरागामो