POSTED BY HDFASHION / March 2TH 2024

गुच्ची FW24: क्लिचानां विजयः

FW24 संग्रहः तृतीयः समग्रः अभवत् तथा च सबाटो डी सार्नो इत्यनेन डिजाइनः कृतः द्वितीयः रेडी-टू-वेयरः अभवत्, अतः अस्माकं कृते पर्याप्तं निष्कर्षः अस्ति यत् क नवीनं गुच्ची स्वस्य मध्ये आगतं अस्ति। उत्तरम् अस्ति, न, न अभवत् — एतत् च पूर्वमेव सर्वथा स्पष्टम् अस्ति । इदमपि सर्वथा स्पष्टं यत् यदि नूतनसङ्ग्रहस्य सन्दर्भे किमपि चर्चायोग्यं किमपि अस्ति तर्हि एतस्य सृजनात्मकस्य अक्षमतायाः कारणानि एव ।

अस्तु — डी सार्नो यत् करोति तस्मिन् विशेषतया किमपि दोषः नास्ति संग्रहः अत्यन्तं व्यावसायिकरूपेण कृतः अस्ति तथा च किञ्चित् स्पङ्क् अपि अस्ति — कस्यचित् विशुद्धव्यापारिकब्राण्डस्य कृते परिपूर्णः स्यात् यः फैशनस्य स्वरूपात्मकः इति अभिनयं न करोति यदि फ्रीडा जियानिनी इत्यस्य अनन्तरं डी सार्नो गुच्ची इत्यनेन सह सम्मिलितः स्यात् तर्हि एतत् सर्वं ठीकं स्यात्, परन्तु सः अलेस्साण्ड्रो मिशेल् इत्यस्य स्थाने फैशनक्रान्तिं कृतवान्, इदानीं सामान्यतां प्राप्तेषु वर्गेषु समकालीनफैशनस्य आकारं दत्तवान्, गुच्ची इत्यस्मै अस्याः क्रान्तिस्य प्रमुखरूपेण परिणमयितवान् एवं डी सार्नो तस्य इतिहासस्य उच्चस्थाने गुच्ची-नगरम् आगतः — आम्, न तु अत्यन्तं शिखरे, परन्तु अद्यापि दृढस्थाने, तदेव आव्हानं यत् सः असफलः अभवत् ।

किं वयं दृष्टवन्तः अस्मिन् समये धावनमार्गः? सूक्ष्म-ओवरआल् तथा सूक्ष्म-शॉर्ट्स्, विशालाः मटर-जैकेटाः, कोटाः, कार्डिगान् वा, यत् किमपि तलं विना धारयन्ति — एतत् सर्वं उच्च-बूट्-सहितं वा विशाल-मञ्चैः सह वा (यत् डी सार्नो, प्रत्यक्षतया, स्वस्य हस्ताक्षर-खण्डं निर्मातुं निश्चयं कृतवान्) सूक्ष्म किमपि बृहत् भारी दीर्घकोटैः खन्धैः च सह, स्लिप् वेषः, फीता सह वा विना वा, स्लिट् सह वा विना वा, परन्तु तदपि समानैः उच्चैः बूटैः सह। बुनाईवस्त्रं कोटं च चञ्चलक्रिसमसवृक्षस्य टिन्सेल् इत्यादिना वा लसत्सेक्विन् इत्यादिना किमपि छटा — अयं च लम्बमानः स्फुरद् टिन्सेल् नूतनकलानिर्देशकस्य एकमात्रं नवीनता आसीत् इति भाति अस्मिन् संग्रहे अन्यत् सर्वं पूर्वसङ्ग्रहेण सह सर्वथा धुन्धलं अनुभूतम् — अन्यैः जनानां निर्मितैः अन्यैः बह्वीभिः सह च यत् अधिकं महत्त्वपूर्णम् अस्ति ।

ततः पुनः, वयं Dries van Noten संग्रहेषु पूर्वमेव एतत् चञ्चलं क्रिसमस-टिन्सल् बहुवारं दृष्टवन्तः — अपि तस्मिन् एव विशाले, दीर्घे कोटाः । वयं एतानि उच्चानि बूट्-पट्टिकाः दृष्टवन्तः, पौराणिक-प्राडा-एफडब्ल्यू०९-सङ्ग्रहे समान-पैन्टी/मिनी-शॉर्ट्स्-कार्डिगान्-इत्यनेन अपि, तथा च विपरीत-फीता-युक्ताः एते स्लिप्-वेषाः प्रत्यक्षतया सेलिन-एसएस-२०१६-कृते फोबी-फिलो-सङ्ग्रहेभ्यः आगताः तत् च सुष्ठु स्यात् यदि सबाटो डी सार्नो एतान् सर्वान् सन्दर्भान् स्वस्य कस्यापि मौलिकसंकल्पनायाः अन्तः स्थापयति स्म, स्वस्य केनचित् प्रकारेण स्वस्य दृष्ट्या संसाधितवान्, स्वस्य सौन्दर्यशास्त्रे च निहितं करोति स्म। परन्तु यदि तस्य केचन कौशलाः सन्ति, येषु तस्य करियरं स्पष्टतया आधारितम् अस्ति, तर्हि तस्य गुच्ची इत्यस्य अत्याधुनिकफैशनब्राण्ड् इति दृष्टिः नास्ति, विचारः च नास्ति।

अतः, अत्र अस्माकं किं अस्ति? तत्र फैशन-क्लिचेस्-समूहः अस्ति, यस्य अन्तः भवन्तः सर्वाणि वर्तमान-प्रवृत्तयः, अत्यन्तं सुव्यवस्थितरूपेण संयोजिताः, व्यवस्थापिताः च द्रष्टुं शक्नुवन्ति । तत्र एकः अपेक्षया लिंगयुक्तः चिकना रूपः अस्ति यः मिशेल् इत्यस्य उन्मूलनस्य, फोर्डस्य पुनरुत्थानस्य च प्रयासः इव दृश्यते । तत्र संतृप्तरक्त-हरिद्रा-टेराकोटा-मशरूम-वर्णयोः प्रधानतायुक्तः स्थापितः, अत्यन्तं दर्शनीयः च वर्णपैलेट् अस्ति । समग्रतया, गहनतया व्युत्पन्नः किन्तु सुसंयुक्तः वाणिज्यिकसङ्ग्रहः अस्ति, यस्मिन् गुच्ची निःसंदेहं महतीं वाणिज्यिकं आशां स्थापयति — तर्कतः, सर्वथा वैधम् तथापि अस्मिन् संग्रहे किमपि नास्ति यत् फैशनस्य परिभाषां करोति, अद्यतनजगति स्वस्य दृष्टिं ददाति, अस्माकं मनः गृह्णाति, अस्माकं हृदयं च एकं धड़कनं लङ्घयति। ततः पुनः कदाचित् गुच्ची इत्यस्य महत्त्वाकांक्षा तावत्पर्यन्तं न प्रसरति—अथवा न्यूनतया अस्मिन् क्षणे न विस्तारयति। कदाचित् पदार्थस्य उपरि शैल्याः ग्लैमरीकरणं नूतनं फैशनवास्तविकता भविष्यति — परन्तु यदि तत् भवति तर्हि वयं आशास्महे यत् एतत् दीर्घकालं यावत् न भविष्यति।

पाठः एलेना स्ताफीवा