POSTED BY HDFASHION / March 25TH 2024

हर्मीस् FW24: महिलानां सशक्तिकरणं

हर्मेस् विश्वस्य मुख्यं विलासगृहं किं करोति? अक्षरशः प्रत्येकस्य वस्तुनः लेबलधारकस्य सिद्धेः अतिरिक्तं अन्यत् किमपि अपि अस्ति । एषः दुर्गमः गुणः, व्याख्यातुं कठिनः, पुनरुत्पादनं च कठिनतरं, परन्तु तत्सहकालं अत्यावश्यकः — यत् वयं अल्पवाक्यं वदामः । एषः गुणः अत्यन्तं अविश्वासपूर्णं विलासिताम् अत्यन्तं शान्ततया निश्चिन्ततया च प्रस्तुतुं, तस्य मूल्यं सहितं प्रत्येकं दृष्ट्या सर्वथा अपवादात्मकं किमपि अग्रे स्थापयितुं क्षमता अस्ति यत् तस्य मूल्यं किमपि प्राकृतिकं सरलं च इति, तथा च, तेषां बहवः प्रतियोगिनां कृते विपरीतम्, कृते हर्मेस् इदं निहितं लक्षणं, स्वाभाविकं गुणं, इति वक्तुं शक्यते। एतस्य शान्तविलासस्य सह किमपि सम्बन्धः नास्ति यस्य विषये वयं अद्यकाले एतावत् शृणोमः, यत् च सर्वथा आविष्कृतं, कृत्रिमरूपेण निर्मितं अवधारणा अस्ति अस्य संग्रहस्य कस्मिन् अपि वस्त्रखण्डे भवन्तः Hermès इति नाम न प्राप्नुवन्ति, परन्तु तत्सहकालं प्रत्येकं प्रथमदृष्ट्या एव सर्वथा ज्ञातुं शक्यते । किं शान्तविलासः अस्ति ? न निश्चितं, किन्तु अहं जानामि यत् एषः एव परमविलासः अस्ति ।

हर्मीस्-महिलाः एतावत् प्रबलाः दृश्यन्ते इति बहुकालः अभवत् — नित्यं अश्ववाहनस्य आकृतिः न च बाईक-चालकानाम् एतावत् नियमित-सन्दर्भाः अत्र सच्चिदानन्द-सहकार्यं निर्मितवन्तः . महिलासङ्ग्रहस्य कलात्मकनिर्देशिका Nadège Vanhee कथयति यत् अस्य संग्रहस्य सन्दर्भाः अन्येषु विषयेषु ब्रिटेनदेशात् आगताः — यत् वयं Hermès इतिहासे अपि केवलं Jean Paul Gaultier इत्यस्य FW2010 Anglophilia संग्रहस्य स्मरणं कृत्वा एव प्राप्नुमः — तथा च वास्तवतः बहु सन्ति तस्मिन् ब्रिटिश-शास्त्रीयाः: भारीः ट्रेन्चकोट्, रेनकोट्, राइडिंग् जैकेट् तथा बूट्, हटनीयानि रजतयुक्तानि पैड्स्, सर्वे इव दृश्यन्ते यत् ते केवलं द क्राउन श्रृङ्खलायाः आगताः सन्ति। परन्तु हर्मीस् महिलाः स्वबलं न तावत् एतेषु अत्यन्तं परिष्कृतवस्तूनाम्, अपितु, सर्वेभ्यः अपि, समग्रचर्मरूपेषु — गोलस्कन्धयुक्तेषु विशालेषु जैकेटेषु येषां अन्तः मेखला भवति यस्य उपयोगेन कटिं चिन्च कर्तुं शक्यते, कठिने, शरीरे हग्गिंग् स्ट्रेच लेदर ट्राउजर्स्, क्रॉप्ड् आन्ड् स्लिट् फ्लेर्ड्, इन नाडेगे वनही इत्यस्य हस्ताक्षरचर्मशिखरेषु कण्ठे पट्टिकाभिः सह, हनुमत्पर्यन्तं बटनं कृत्वा कठिनतया उपयुक्तेषु, लम्बितवेस्ट्षु। पृथक् टिप्पण्यां, संग्रहे द्वौ पूर्णतया उन्मत्तौ खण्डौ आस्ताम्: केनचित् प्रकारेण लघु-कतरनी-एप्रोन्/वेस्ट् तथा च रेशम-रजत-आस्तीनयुक्तं चर्म-बम्बर्-जैकेटं तथा च अश्व-अङ्गस्य अनुकरणार्थं द्विधा कटितैः चञ्चल-शुतुरमुर्ग-पक्षिभिः सह कशीदाकारः १९७० तमे दशके सिल्हूट्-युक्ताः कतिचन रेशम-वेषाः ये अस्मिन् संग्रहे कृतवन्तः, ते केवलं एतस्याः एकाग्र-शक्तेः उपरि बलं दत्तवन्तः, तेषां भंगुरतायाः सह समर्थन-विपरीततां सृजन्ति ।

तथा च के के वर्णाः प्रयुक्ताः! एतत् वक्तुं नावश्यकता वर्तते यत् पॅलेट्-वर्णसंयोजनयोः चयनं हर्मीस्-महोदयस्य कृते सर्वदा एकः प्रबलः बिन्दुः भवति, परन्तु अस्मिन् समये वर्णाः विशेषतया आकर्षकाः आसन्, आम्, अपि प्रबलाः आसन् समृद्धं बर्गण्डी, सघनचॉकलेटं, अद्वितीयस्य एटुप डी हर्मेस् इत्यस्य मृदुतमछाया, तथैव नवनीतस्य फ्रेंचमक्खनस्य वर्णः तथा च किञ्चित् अकल्पनीयतीव्रतायां दीप्तिमत्, ज्वलन्तं लालवर्णं च। तेषां सर्वेषां मञ्चे अपि च शोरूम-स्थले निकटतया निरीक्षणे अपि प्रबलः प्रभावः अभवत् ।

नववर्षपूर्वं नाडेगे वन्ही इत्यनेन एवम् एव बलिष्ठैः तपस्वीभिः अपि महिलाभिः सह हेर्मेस्-नगरे स्वस्य कार्यकालस्य आरम्भः कृतः, एतत् बलं च आसीत् प्रथमसङ्ग्रहात् एव तस्याः कथनं, परन्तु तदा एषा कठोरः ठाठः तस्याः कार्यात् किञ्चित् क्षीणः अभवत् । इदानीं च एषा कठोरता तपः च हर्मीस् प्रति आगच्छति, परन्तु नूतनरूपेण, न तु दूरगत्या, अपितु आत्मविश्वासेन, कामुकतायाः अपि सह, अपितु यथावत् यत् केवलं हर्मीस् एव भवितुम् अर्हति, विना किमपि यौनसम्बन्धं, शोषणं, तथा च साधु बलं सह भवतु।

पाठः एलेना स्ताफीवा