POSTED BY HDFASHION / February 13TH 2024

द्वयोः लोकयोः मध्ये: प्रोएन्जा स्कौलर शरदः/शीतकालः २०२४

अस्मिन् ऋतौ न्यूयॉर्कनगरस्य फैशनप्रियाः जैक् मेककोलो, लाजारो हरनान्डेज् च अस्माकं निजीजगत् बहिः च मध्ये अन्तरक्रियायाः अन्वेषणं कुर्वतः एकम्‌।

अधुना यावत् दार्शनिकः ऋतुः अभवत्, यदा डिजाइनरः केचन ज्वलन्तः प्रश्नाः पृच्छन्ति ये प्रत्येकस्य विषये चिन्तयन्ति । गृहाण, हुम्लुट् लैङ्ग कृते पीटरस्य डो द्वितीयवर्गस्य संग्रहः, यत्र... डिजाइनरः चिन्तयति स्म यत् वस्त्रस्य अर्थः किम् इति। कवचम् उत अलङ्कारम् ? तस्य उत्तरं किञ्चित् उभयोः आसीत् । Proenza Schouler कृते Jack McCollough तथा Lazaro Hernandez अपि प्रासंगिकप्रश्नान् पृच्छन्ति, तथा च दार्शनिकविचारं एकं पदं पुरतः गृह्णन्ति, अस्माकं निजीसार्वजनिकजीवने अस्माकं अलमारीः काः भूमिकाः निर्वहन्ति इति ज्ञातुं प्रयतन्ते।

“विवेकस्य गोपनीयतायाश्च भावनाः स्पष्टतायाः प्रदर्शनस्य च क्षणैः सह विलीनाः भवन्ति । एतत् द्वन्द्वं अन्वेषणार्थं सामग्रीभिः परिपूर्णं घर्षणं निर्माति”, इति डिजाइनरः शो टिप्पणीषु व्याख्यातवन्तः । धावनमार्गे वयं कामुकसरासरवस्त्रेभ्यः निर्मिताः आवरणस्तराः शर्टाः च मैक्सी-वेषाः च दृष्टवन्तः - कृष्ण-बेज-वर्णयोः रेशम-बुनानानि, जीवन्त-रक्त-मृदु-आड़ू-वर्णेषु जर्सी-क्रेप्स् - ये शरीरं प्रकाशयन्ति, परन्तु भवन्तं अनुमानं कुर्वन् अधिकं याचन्ते च कुर्वन्ति |. तत्र हस्त-कतरणं कृतं कतरणं, बहु चर्म, द्विमुख-कश्मीरी-वृक्षस्य च महान् समूहः अपि आसीत् - एते मृदुस्तराः रक्षणं, परम-आरामस्य भावः च सृज्यन्ते इति कल्प्यते दैनन्दिनजीवनस्य आव्हानानां सम्मुखे प्रत्येकस्य नगरनिवासिनः आवश्यकाः मूलभूताः।

यदि बहिः शीतं भवति तर्हि भवतः सम्यक् रक्षणं आवश्यकं किन्तु ठाठं दृश्यते। एवं धावनमार्गे सिलवाः कृष्णमटरकोटाः, अतिरिक्तदीर्घाः ऊनकोटाः, तकनीकीनायलॉन्मध्ये पार्काश्च अपि दृष्टाः । तान् बाह्यवस्त्रस्य आवश्यकवस्तूनि वदामः येषां आवश्यकता कस्यापि फैशनपरस्तस्य स्वस्य अलमारीयां भवति । अन्येषु मुख्यविषयेषु सुवर्णकृष्णचर्मयोः निर्दोषाः टेबलियर-वेषाः, श्वेत-कृष्ण-धूसर-वर्णयोः पुरुष-अलमारीतः परिपूर्ण-सूट् च आसन्, संग्रहे सर्वत्र विद्यमानाः वर्णाः भवन्तः जानन्ति, यदा भवन्तः न्यूयॉर्कनगरस्य जनाः परिधानं कुर्वन्ति तदा ते प्रेम्णा पश्यन्ति यदा वर्णपैलेट् अपि कार्यात्मकः भवति। किञ्चित् यत् अत्यन्तं विलासितां क्रन्दति, तथा च ‘90s Helmut Lang इति भावः ददाति यत्र सर्वं केवलं स्वस्य सम्यक् स्थाने अस्ति। कोऽपि अतिरिक्तः न सम्मिलितः, धन्यवादः।

उपकरण-विषये, प्रतिष्ठितः अमेरिकन-युगलः व्यावहारिक-पुटयोः केन्द्रितः आसीत्: भवतः रात्रौ भ्रमणार्थं लघुः आत्मीयः च, तथा च नगरे परितः धावनस्य व्यस्तदिनस्य कृते बृहत्तरः अतिरिक्तः च। ऐलिस कोल्ट्रेनस्य “गोइंग होम” इति भेदकजाज्-पट्टिकायाः ​​ध्वनिं प्रति गच्छन्तः पादयोः किं धारयन्तः प्रोएन्जा स्कौलर-माडलाः आसन्? आरामदायकं पादपरिधानम् ! कृष्णवर्णे नप्पाचर्मणि, नायलॉन्, साबरं च, पार्कलोफरं, अङ्गुष्ठस्य रिंगचप्पलं, कृष्णवर्णे ब्रशकृते च नूपुरे बूट्स् च इति चिन्तयन्तु। किन्तु बहिः पादं स्थापयित्वा दूरं गन्तुं निश्चयं कृत्वा भवतः आरामः भवेत् ।

पाठः लिडिया अगीवा