व-द्कृत्य-विस्तवकी-प्रिस्व्याचेनो--मार्कु-रोत्को-व-फोण्ड--लु--व-ट्टों
POSTED BY HDFASHION / November 17TH 2023

लुई विटन फाउण्डेशन इत्यत्र मार्क रोथ्को इत्यस्मै समर्पितायाः प्रदर्शन्याः उद्घाटनम्

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १८ दिनाङ्के उद्घाटितः, फण्डेशन लुई विटनः फ्रांस्देशे प्रथमं पूर्ववृत्तं मार्क रोथको (१९०३-१९७०) इत्यस्मै समर्पितं प्रस्तुतं करोति । since the exhibition held at the musée d'Art Moderne de la Ville de Paris in 1999.
पूर्ववृत्ते बृहत्तमानां अन्तर्राष्ट्रीयसंस्थागतनिजीसङ्ग्रहाणां केचन ११५ कृतयः एकत्र आनयन्ति, यत्र वाशिंगटनडी.सी.नगरस्य राष्ट्रियकलादर्पणं, कलाकारस्य family, and the Tate in London.

Foundation इत्यस्य सर्वेषु स्थानेषु कालक्रमेण प्रदर्शिता एषा प्रदर्शनी कलाकारस्य सम्पूर्णं करियरं अनुसृत्य अस्ति: तस्य प्रारम्भिकानां आलंकारिकचित्रेभ्यः आरभ्य अमूर्तकृतीनां यावत् अद्यत्वे सः सर्वाधिकं प्रसिद्धः अस्ति।< /p>

“मम रुचिः केवलं मूलभूतमानवभावनानां अभिव्यक्तौ एव अस्ति।“ मार्क रोथ्को प्रदर्शनी रोथको इत्यस्य उपरि आधिपत्यं विद्यमानैः आत्मीयदृश्यैः नगरीयदृश्यैः च – यथा न्यूयॉर्क-मेट्रो-यानस्य दर्शनैः – आरभ्यते उत्पादनं १९३० तमे दशके, प्राचीनमिथकैः अतिवास्तविकवादैः च प्रेरितस्य रेपर्टरी प्रति संक्रमणात् पूर्वं यस्य उपयोगं रोथको युद्धकाले मानवस्य स्थितिः दुःखदं आयामं व्यक्तं कर्तुं करोति ।

१९४६ तः रोथको अमूर्तं प्रति महत्त्वपूर्णं परिवर्तनं करोति व्यञ्जनवादः । अस्य स्विचस्य प्रथमः चरणः बहुरूपस्य अस्ति, यत्र वर्णात्मकद्रव्यमानाः कैनवासस्य उपरि एकप्रकारस्य समतायां लम्बन्ते ।

क्रमशः एतेषां संख्यायां न्यूनता भवति तथा च तस्य चित्रस्य स्थानिकसङ्गठनं १९५० तमे दशके रोथको इत्यस्य “शास्त्रीय” कृतीनां प्रति तीव्रगत्या विकसितं भवति, यत्र आयताकाराः आकृतयः अतिव्याप्ताः भवन्ति द्विचक्रीयस्य त्रिगुणात्मकस्य वा तालस्य अनुसारं, यस्य लक्षणं पीतस्य, रक्तस्य, ओचरस्य, नारङ्गस्य, परन्तु नीलस्य, श्वेतस्य च छायाभिः भवति...

१९५८ तमे वर्षे रोथ्को चतुर्ऋतुषु भित्तिचित्रस्य समुच्चयस्य निर्माणं कर्तुं नियुक्तः अस्ति न्यूयॉर्कनगरस्य सीग्रामभवनस्य कृते फिलिप् जॉन्सन् इत्यनेन डिजाइनं कृतं भोजनालयं – यस्य निर्माणस्य निरीक्षणं लुड्विग् मिस् वैन् डेर् रोहे इत्यनेन क्रियते । रोथको पश्चात् चित्राणि न वितरितुं निश्चयं करोति, सम्पूर्णं श्रृङ्खलां च रक्षति ।

एकादशवर्षेभ्यः अनन्तरं १९६९ तमे वर्षे कलाकारः एतेषु नव चित्रेषु दानं कृतवान् – ये पूर्वेभ्यः चित्रेभ्यः भिन्नाः सन्ति, तेषां गहना रक्तवर्णानां कारणात् – टेट् गैलरी इत्यस्मै, यत् स्वसङ्ग्रहेषु एकं कक्षं केवलं रोथ्को इत्यस्मै समर्पयति । एषा श्रृङ्खला फोण्डेशन लुई विटन प्रदर्शन्यां असाधारणतया प्रस्तुता अस्ति ।

रोथ्को इत्यस्य प्रश्नस्य स्थायित्वं, दर्शकेन सह शब्दरहितसंवादस्य इच्छा, “रङ्गकारः” इति दृश्यमानस्य अस्वीकारः च सर्वे तत्त्वानि अनुमन्यन्ते अस्मिन् प्रदर्शने तस्य बहुपक्षीयस्य कार्यस्य नूतना व्याख्या।