POSTED BY HDFASHION / September 25TH 2023

सर्पेन्टी: ७५ वर्षाणि अनन्तकथाः। बुल्गारी दुबईनगरस्य DIFC इत्यत्र प्रदर्शनीम् उद्घाटयति

दुबईनगरे The DIFC इत्यत्र एकस्मिन् चकाचौंधपूर्णे कार्यक्रमे बुल्गारी-नगरे “Serpenti Factory” इति भव्य उद्घाटनं मनोहरं च “ ७५ वर्षाणि अनन्तकथाः”प्रदर्शनम् । अस्मिन् विशेषे अवसरे प्रतिष्ठितं सर्पेन्टी-चिह्नं केन्द्रमञ्चं गृहीतवान्, गेट-भवनस्य उपरि प्रक्षेपण-मानचित्रणस्य मनमोहकं प्रदर्शनं कृत्वा दुबई-नगरस्य आकाशरेखां स्वस्य दीप्तिमत् आकर्षणेन चित्रितवान् विलासितायाः कलानां च जगतः विलीनीकरणं कृतवान् अयं महत्त्वपूर्णः अवसरः आसीत् ।

मध्यपूर्वप्रदेशस्य, तस्य सांस्कृतिकसमृद्धतायाः, तस्य जीवन्तं कलादृश्यस्य च प्रति गहनं श्रद्धां कृत्वा बुल्गारी-देशः एकेन चयनितसमूहेन सह सहकार्यं सर्वात्मना आलिंगितवान् असाधारणप्रतिभाशालिनां स्थानीयकलाकारानाम्। एते रचनात्मकप्रोफाइलाः, अज्जा अल कुबैसी, डॉ. अजरा खमिस्सा, तथा डॉ. अफ्रा अतीक्, तस्य समृद्धेभ्यः प्रेरणाम् आकर्षयन् सर्पेन्टी-चिह्नस्य परितः स्वस्य रचनात्मक-जादूं बुनितुं आमन्त्रिताः आसन् धरोहरं अद्वितीयलक्षणं च। तेषां कलात्मकव्यञ्जनानि प्रतिष्ठितचिह्ने नूतनजीवनं श्वसन्ति स्म ।

कार्यक्रमस्य अनन्यपूर्वावलोकनेन बुल्गारी-देशस्य क्षेत्रीयब्राण्ड्-दूताः सहितं ३०० अतिथयः स्वागतं कृतम् लोजैन ओमरान्, राया अबिराचेद्, हुदा अल मुफ्ती,, प्रथमः क्षेत्रीयः पुरुषराजदूतः बेसेल् खैयाट् च अस्य असाधारणस्य अवसरस्य उत्सवस्य कृते एकत्र आगतवन्तः, येन बुल्गारी-परिवारेण सह तेषां सम्बन्धः अधिकं वर्धितः .

बल्गारी समूहस्य मुख्यकार्यकारी जीन्-क्रिस्टोफ बबिन्, प्रदर्शनस्य उद्घाटनं स्वस्य उपस्थित्या शोभितवान्। सः सेर्पेन्टी इत्यस्य स्थायिविरासतां विषये स्वविचारं साझां कृतवान् यत्, “७५ वर्षाणि यावत् प्रतीकात्मकं सेर्पेन्टी-चिह्नं बुल्गारी-देशस्य अद्वितीयं डिजाइनं साहसेन समकालीनदृष्ट्या च प्रतिनिधित्वं करोति क्लियोपेट्रायुगे अतीतात् प्रेरणाम् आकर्षयति, अद्यत्वे अपि प्रचलति, सृजनशीलतायाः, उत्तमशिल्पस्य, आधुनिकभावनायाः च निर्मितस्य अद्भुतकथायाः नायकः अभवत् धारितानां स्त्रियः तेषां व्यक्तित्ववर्धनं कृत्वा स्थातुं समर्थः अभवत् । वयं प्रसन्नाः स्मः यत् वयं दुबईनगरे Serpenti Factory इत्यनेन सह ब्राण्डस्य एतावत् प्रियं Icon उत्सवं कर्तुं शक्नुमः, मध्यपूर्वे अस्य प्रकारस्य प्रथमा प्रदर्शनी इति”

बल्गारी-सौजन्येन