POSTED BY HDFASHION / March 13TH 2024

गृहे पदानि: लोएवे शरद-शीतकाल २०२४ जोनाथन् डब्ल्यू एण्डर्सन् द्वारा

२०२४ तमस्य वर्षस्य शरद-शीतकालस्य कृते जोनाथन् डब्ल्यू celebrating the present moment of being alive.

लोवे चर्मशक्तिगृहम् अस्ति, अतः संग्रहे केचन शो-स्टॉपर् ड्रेप्ड् नप्पा ब्लाउसन्स्, एकः मृदुः फर हुडी, चर्म एविएटर् जैकेट् च समाविष्टाः आसन् संग्रहे सर्वोत्तमविक्रेता Squeeze bag इत्यस्य संशोधितं संस्करणं दृश्यते स्म । लीलालुः साहसिकः च, पंथसहायकं कलापूर्णं परिवर्तनं प्राप्तवान्, स्वर्गीयपक्षिभिः वा श्वापदैः वा अलङ्कृतः, सूक्ष्म-मणिभिः कशीकृतः।

जोनाथन डब्ल्यू एण्डर्सन् लिङ्गस्य धारणा सह क्रीडितुं प्रीयते, अतः प्रचुरता अतिरिक्त-दीर्घ-धूम्रपान-जाकेटं वा पुच्छ-कोटं, लूसी-पैन्ट्, पायजामा च। मञ्चपृष्ठे सः अवलोकितवान् यत् राजकुमारः हैरी तस्य प्रेरणास्रोतेषु अन्यतमः अस्ति, तथा च कथं तस्य आवासीयविद्यालयस्य कक्षायाः कृते सर्वदा वेषभूषा कर्तव्या इति । तथापि राजपरिवारस्य सदस्यान् विहाय कोऽपि समानरूपं न धारयति, अतः नूतने फैशनसन्दर्भे कार्यं कर्तुं एकं आव्हानं आसीत् खैर, दुष्टता प्रबन्धितवती, खण्डाः अप्रतिरोध्यरूपेण लोएवे दृश्यन्ते स्म।

सर्वः जानाति यत् जोनाथन् डब्ल्यू एण्डर्सन् कलायां अनुरागं धारयति। अतः तस्य कृते स्वाभाविकमेव आसीत् यत् सः शैटो डी विन्सेन्स् इत्यस्य प्राङ्गणे एस्प्लानेड् सेण्ट् लुईस् इत्यत्र स्वस्य शोस्पेस् अल्बर्ट् यॉर्क इत्यस्य अष्टादशलघु किन्तु तीव्रतैलचित्रस्य तात्कालिककलाशालारूपेण परिणमति स्म अमेरिकनचित्रकारः रमणीयदृश्यानां, पुष्पस्थिरजीवनस्य च मामूलीप्रमाणस्य चित्रणं कृत्वा प्रसिद्धः आसीत् (जैकी केनेडी ओनासिस् तस्य बृहत्तमेषु प्रशंसकेषु अन्यतमः आसीत्), तथा च, विडम्बना अस्ति यत्, महाद्वीपीय-यूरोपे तस्य प्रथमः विस्तृततमः च शो अस्ति एण्डर्सन् अपि स्वस्य शो नोट्स् मध्ये प्रसिद्धस्य कलाकारस्य उद्धरणं कृतवान्, यः एकदा प्रसिद्धतया अवदत् यत् “वयं स्वर्गे जीवामः । एतत् अदन-उद्यानम् अस्ति। यथार्थत। इदमस्ति। भवतु नाम एतत् एकमेव स्वर्गं यत् वयं कदापि ज्ञास्यामः” इति । अतः, जीवनस्य उत्सवः यावत् अस्माकं जीवितस्य सौभाग्यं भवति, वस्त्रं च अस्मान् उपस्थितिं, क्षणे जीवं च आनन्दयितुं साहाय्यं कर्तव्यम्।

निजगृहं गन्तुं निमन्त्रणमिव, द... show इत्यस्य अनेके विशिष्टाः गृहसन्दर्भाः आसन् । शास्त्रीय-ब्रिटिश-ड्राइंग-कक्षस्य पुष्प-शाक-टेपेस्ट्री-वस्त्राणि गाउन-शर्ट्-पैन्ट्-इत्यत्र प्रतिरूपाः अभवन् । प्रियः श्वः मूर्तिमय-ए-रेखा-लघु-वेषे (लघु-जटिल-मणिः धनिनां प्रिय-आहारस्य कैवियारस्य प्रतिकृतिं कर्तुं उद्दिष्टः आसीत्) मोज़ेक-प्रतिरूपेण स्वस्य उपस्थितिम् अकरोत् तत्र केचन शक्तिशालिनः दृश्यभ्रमाः अपि आसन् : शुतुरमुर्गचर्मस्य अनुकरणं कृत्वा प्रतिमानं युक्ताः वेषाः ये प्रायः वास्तविकविदेशीयत्वक् इव दृश्यन्ते स्म । अन्येषु trompe l’oeil इत्यत्र टार्टन्-इत्येतत् अन्तर्भवति स्म: चेकाः अक्षरशः mille-feuilles स्लाइस्ड् शिफॉन् इत्यस्मिन् द्रवन्ति, अधिकं 3D भौतिकतां प्राप्नुवन्ति, कोट-कालराणि च फर-सदृशेन अलङ्कृताः आसन्, परन्तु वस्तुतः काष्ठ-उत्कीर्णनानि आसन् यदा तु बृहत् बकसः, प्रायः कार्यात्मकः, कामुकच्छेदयुक्तेषु सायंवस्त्रेषु, साबरमध्ये च शीर्षेषु नेत्रयोः आकर्षकं अलङ्काररूपेण कार्यं करोति स्म । सरलसहायकात् अधिकं, परन्तु कलाकृतिः।

पाठः लिडिया अगीवा