POSTED BY HDFASHION / March 19TH 2024

नवजगति स्वागतम् : कोपर्नी शरद-शीतकाल २०२४

अन्तरिक्षयात्रायाः ब्रह्माण्डस्य रहस्यानां च कृते एकः स्तोत्रः, कोपर्नी इत्यस्य शरद-शीतकालः २०२४ इत्यस्मिन् कामुकाः रोचकाः च सिल्हूटाः, एकः ऑन- going collaboration with Puma and a showstopper Swipe bag, made of 99% air.

कोपर्नी इत्यस्य पृष्ठतः सृजनात्मकशक्तयः सेबास्टियन मेयरः, अर्नाउड् वैलाण्ट् च भविष्यस्य विषये वक्तुं बहु रोचन्ते अस्मिन् समये तेषां ध्यानं अन्तरिक्षयात्रायां, यूएफओ-इत्यत्र, ब्रह्माण्डस्य रहस्येषु च केन्द्रीक्रियितुं निश्चयः अभवत्, पेरिस्-नगरस्य उत्तर-उपनगरे औबेर्विलियर्-इत्यस्मिन् ६०० तः अधिकान् अतिथयः आमन्त्रिताः

प्रतिरूपाः एकं विशालं प्रकाशखण्डशिल्पं परितः गच्छन्ति स्म : पश्चात् शो टिप्पण्यां एकः ज्ञातवान् यत् एतत् विशालस्य UFO इत्यस्य प्रतिनिधित्वं करोति, भविष्यस्य मार्गं प्रशस्तं कुर्वन् रहस्यमयः एकलः, नूतनाः अवसराः च शो आरब्धः अनेकैः बाह्यवस्त्र-खण्डैः, यत्र बेज-वर्णे, कृष्ण-कोट-रजत-पार्केषु गबर्डिन्-खड्डी इत्यादीनि कालातीत-शास्त्रीय-गीतानि, कामुक-बॉडीसूट्-रूपेण परिणतानि तदनन्तरं, श्वेत-तकनीकी-पारदर्शी-organza « परिधान-पुटम् »-खण्डानां श्रृङ्खलां अनुसृत्य, अग्रिम-ऋतुस्य अनिवार्य-सहितं निर्दोषरूपेण शैलीकृतम्, तारा-आकारस्य स्टिलेटोः। अन्येषु मुख्यविषयेषु नकली फरकोटाः, डेनिम-समूहाः, बहु-छाया-डेडस्टॉक्-पैचवर्क्-चर्म-ब्लेजर्, स्लाइस्ड्-अप-केबल-निट्-जम्पर् च आसन्

कोपर्नी बालकाः स्वस्य वायरल् क्षणानाम् कृते प्रसिद्धाः सन्ति: बेला हदीदस्य श्वेतवर्णस्य पोशाकं सदैव स्मर्यते यत् अक्षरशः IRL अथवा प्रियतमानां रोबोट् कुक्कुरानाम् मापनार्थं निर्मितम् आसीत् मॉडल्-परिधानं विमोचयन्तं टेक्-विशालकाय-बोस्टन्-डायनामिक्स-इत्यस्मात् । एतानि नौटंकीः फैशन-इतिहासस्य भागः अभवन् । अयं समयः अपवादः नासीत् । प्रतिष्ठितयुगलं सर्वाधिकं भूमि-भङ्ग-प्रौद्योगिकीनां धन्यवादेन निर्मितस्य सहायकस्य दावं कर्तुं निश्चयं कृतवती: बेस्टसेलर-स्वाइप्-बैगस्य नवीनतमं संस्करणं 99% वायुतः (नासा-संस्थायाः एरोजेल्, अधिकं सटीकं वक्तुं, प्रायः ताराधूलं गृहीतुं उपयुज्यते) तथा च % काचः, अपि च iPhone धारयितुं शक्नोति स्म । डिजाइनरः शो इत्यस्मात् पूर्वं इन्स्टाग्रामे उच्चप्रौद्योगिकीयुक्तस्य सहायकस्य टीसं कर्तुं आरब्धवन्तः। अतः यदा लियोन् डेमः, ग्रे ऊनसूटं निर्दोषतया परिधाय, धावनमार्गे तत् गृहीत्वा गच्छति स्म (साइडनोट् इत्यत्र, ते वदन्ति यत् मार्गीला आर्टिसनल शो इत्यस्य अनन्तरं, डेम् नगरस्य उष्णतमः बालकः अस्ति, अतः कोपर्नी इत्यत्र सः एव आसीत् इति कोऽपि आश्चर्यं नास्ति केवलं पुरुषप्रतिरूपं “ऋतुस्य वस्तु” वहितुं कार्यं दत्तवान्), तत् जादू इव अनुभूतम् । यथा भविष्यम् अत्र पूर्वमेव आसीत्। अन्तरिक्षं पश्यन्तु।

सायंवासस्य विषये अपि विशेषं ध्यानं आसीत्: अग्रिमे ऋतौ, भवन्तः कोपर्नी-कन्याम् नृत्यभूमौ यावत् रात्रौ न गच्छति तावत् डुलन्तं द्रक्ष्यन्ति, रजत-पन्नीयुक्तेषु स्कर्टेषु, लुरेक्स-बुनने, द्वितीयम् -त्वक् दीर्घास्तनीजर्सीगाउन्स् अथवा डिस्क-आकारस्य स्कर्ट्-युक्ताः मिनी-वेषाः, यूएफओ-इत्यस्य स्मरणं जनयन्ति । तथा च यदि भवान् चिन्तयति यत् कोपर्नी-बालकाः पुमा-सहितं स्वस्य मनः-विस्मयकारी-सहकार्यं निरन्तरं कर्तुं योजनां कुर्वन्ति वा: ते कुर्वन्ति! अतः, श्वेतवर्णेषु वेगबिडालानां नूतनसंस्करणानाम् सज्जतां कुर्वन्तु तथा च भव्यैः कूर्दनपुमाभिः सह स्वाइप् बैग्स्।

पाठः लिडिया अगेवा