POSTED BY HDFASHION / April 4TH 2024

सेलिन ब्यूटे इत्यस्य भव्यपदार्पणम्

हेडी स्लिमेन् इत्यनेन पूर्वमेव सेलिनस्य सुगन्धरेखां पुनः सजीवं कृत्वा सेलिन हाउट् पार्फुमेरी संग्रह इति सफला रेखा निर्मितवती, यस्याः आरम्भः २०१९ तमे वर्षे अभवत् अद्यतनदृश्ये स्लिमेन् इत्यनेन विश्वव्यापी सौन्दर्यविपण्ये ब्राण्डस्य यात्रां निरन्तरं कर्तुं मेकअप-उद्योगे च स्वस्य चिह्नं स्थापयितुं निर्णयः कृतः सेलिन ब्यूटे इत्यस्याः परिचयेन सह । सेलिन ब्यूटे इत्यस्य निर्माणं सांस्कृतिकमूलानां समृद्धीकरणाय आगच्छति, स्त्रीत्वस्य आकर्षणस्य च फ्रेंचविचारं प्रवर्धयति, यत् विगतपञ्चवर्षेषु हेडी स्लिमेन् इत्यनेन मेसन सेलिनस्य कृते स्वस्य नवीनसंस्थागतसंहितासु आसुतम् अभवत्


अस्य उद्यमस्य घोषणा हेडी स्लिमेने इत्यस्य नवीनतमस्य लघुचलच्चित्रस्य 'La Collection de l'Arc de Triomphe' इत्यस्य अनावरणेन सह संयोगेन अभवत्, यत्र ब्राण्डस्य आगामिमहिलानां शीतकालस्य २०२४ संग्रहस्य प्रदर्शनं कृतम् अस्मिन् शो मध्ये मॉडल्-अधराणि उत्पादेन सह चित्रितानि आसन्, येन ब्राण्डस्य मेकअप-सङ्ग्रहस्य आरम्भः अभवत् — 'La Peau Nue' इति गुलाबी-नग्न-छायायां 'Rouge Triomphe' इति ओष्ठकं


सेलिनतः प्रारम्भिकं प्रस्तावः Beauté इत्यस्य प्रारम्भः २०२५ तमस्य वर्षस्य जनवरीमासे "Rouge Triomphe" इति ओष्ठकरेखायाः सह भविष्यति, यस्मिन् १५ विविधाः छायाः सन्ति । अधररञ्जकानां साटिनपरिष्करणं भविष्यति, ते मेसनस्य कूटर् मोनोग्रामेण अलङ्कृतसुवर्णम्यानेषु प्रस्तुताः भविष्यन्ति।

प्रत्येकं अग्रिमे सीजने हेडी स्लिमाने इत्यनेन निर्मिताः नूतनाः संग्रहाः प्रकाशिताः भविष्यन्ति, यः स्वस्य सेलिन ब्यूटे संग्रहस्य आधारं स्थापयति, यस्य कृते ओष्ठबाम्, काजल, आईलाइनर, पेन्सिल च सन्ति नेत्राणि, वर्णस्य कृते शिथिलचूर्णं, लालिमप्रकरणं च, नखचमकादिकं सौन्दर्यसामग्री च।

पाठः मलिच नतालिया